प्रौद्योगिकी

नवरात्रि पर करें श्री महिषासुर मर्दिनी अष्टोत्तरनामावली का पाठ

Apurva Srivastav
11 Oct 2023 2:08 PM GMT
नवरात्रि पर करें श्री महिषासुर मर्दिनी अष्टोत्तरनामावली का पाठ
x
देवी साधना का महापर्व नवरात्रि इस साल 15 अक्टूबर से आरंभ होने जा रहा हैं जिसका समापन 24 अक्टूबर को हो जाएगा। इस दौरान भक्त देवी मां की पूजा अर्चना करते हैं और नौ दिनों का उपवास भी रखते हैं
माना जाता है कि ऐसा करने से देवी मां की अपार कृपा बरसती है लेकिन इसी के साथ ही अगर नवरात्रि में रोजाना श्री महिषासुर मर्दिनी अष्टोत्तरनामावली का पाठ किया जाए तो माता के आशीर्वाद से लाभ और खुशियों में चौगुनी वृद्धि होती है और परेशानियां दूर हो जाती है।
श्री महिषासुर मर्दिनी अष्टोत्तरनामावली—
ओं महत्यै नमः ।
ओं चेतनायै नमः ।
ओं मायायै नमः ।
ओं महागौर्यै नमः ।
ओं महेश्वर्यै नमः ।
ओं महोदरायै नमः ।
ओं महाबुद्ध्यै नमः ।
ओं महाकाल्यै नमः ।
ओं महाबलायै नमः । ९
ओं महासुधायै नमः ।
ओं महानिद्रायै नमः ।
ओं महामुद्रायै नमः ।
ओं महादयायै नमः ।
ओं महालक्ष्मै नमः ।
ओं महाभोगायै नमः ।
ओं महामोहायै नमः ।
ओं महाजयायै नमः ।
ओं महातुष्ट्यै नमः । १८
ओं महालज्जायै नमः ।
ओं महाधृत्यै नमः ।
ओं महाघोरायै नमः ।
ओं महादम्ष्ट्रायै नमः ।
ओं महाकान्त्यै नमः ।
ओं महास्मृत्यै नमः ।
ओं महापद्मायै नमः ।
ओं महामेधायै नमः ।
ओं महाबोधायै नमः । २७
ओं महातपसे नमः ।
ओं महासंस्थानायै नमः ।
ओं महारवायै नमः ।
ओं महारोषायै नमः ।
ओं महायुधायै नमः ।
ओं महाबन्धनसंहार्यै नमः ।
ओं महाभयविनाशिन्यै नमः ।
ओं महानेत्रायै नमः ।
ओं महावक्त्रायै नमः । ३६
ओं महावक्षसे नमः ।
ओं महाभुजायै नमः ।
ओं महामहीरुहायै नमः ।
ओं पूर्णायै नमः ।
ओं महाछायायै नमः ।
ओं महानघायै नमः ।
ओं महाशान्त्यै नमः ।
ओं महाश्वासायै नमः ।
ओं महापर्वतनन्दिन्यै नमः । ४५
ओं महाब्रह्ममय्यै नमः ।
ओं मात्रे नमः ।
ओं महासारायै नमः ।
ओं महासुरघ्न्यै नमः ।
ओं महत्यै नमः ।
ओं पार्वत्यै नमः ।
ओं चर्चितायै नमः ।
ओं शिवायै नमः ।
ओं महाक्षान्त्यै नमः । ५४
ओं महाभ्रान्त्यै नमः ।
ओं महामन्त्रायै नमः ।
ओं महामय्यै नमः ।
ओं महाकुलायै नमः ।
ओं महालोलायै नमः ।
ओं महामायायै नमः ।
ओं महाफलायै नमः ।
ओं महानीलायै नमः ।
ओं महाशीलायै नमः । ६३
ओं महाबलायै नमः ।
ओं महाकलायै नमः ।
ओं महाचित्रायै नमः ।
ओं महासेतवे नमः ।
ओं महाहेतवे नमः ।
ओं यशस्विन्यै नमः ।
ओं महाविद्यायै नमः ।
ओं महासाध्यायै नमः ।
ओं महासत्यायै नमः । ७२
ओं महागत्यै नमः ।
ओं महासुखिन्यै नमः ।
ओं महादुःस्वप्ननाशिन्यै नमः ।
ओं महामोक्षप्रदायै नमः ।
ओं महापक्षायै नमः ।
ओं महायशस्विन्यै नमः ।
ओं महाभद्रायै नमः ।
ओं महावाण्यै नमः ।
ओं महारोगविनाशिन्यै नमः । ८१
ओं महाधारायै नमः ।
ओं महाकारायै नमः ।
ओं महामार्यै नमः ।
ओं खेचर्यै नमः ।
ओं महाक्षेमङ्कर्यै नमः ।
ओं महाक्षमायै नमः ।
ओं महैश्वर्यप्रदायिन्यै नमः ।
ओं महाविषघ्न्यै नमः ।
ओं विशदायै नमः । ९०
ओं महादुर्गविनाशिन्यै नमः ।
ओं महावर्षायै नमः ।
ओं महातत्त्वायै नमः ।
ओं महाकैलासवासिन्यै नमः ।
ओं महासुभद्रायै नमः ।
ओं सुभगायै नमः ।
ओं महाविद्यायै नमः ।
ओं महासत्यै नमः ।
ओं महाप्रत्यङ्गिरायै नमः । ९९
ओं महानित्यायै नमः ।
ओं महाप्रलयकारिण्यै नमः ।
ओं महाशक्त्यै नमः ।
ओं महामत्यै नमः ।
ओं महामङ्गलकारिण्यै नमः ।
ओं महादेव्यै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं महामात्रे नमः ।
ओं महापुत्रायै नमः । १०८ |
यह श्री महिषासुर मर्दिनी अष्टोत्तरशतनामावली ||
Next Story