धर्म-अध्यात्म

Sunday remedies : रविवार के दिन करें ये खास उपाय होगी तरक्की

Tara Tandi
16 Jun 2024 1:07 PM GMT
Sunday remedies : रविवार के दिन करें ये खास उपाय होगी तरक्की
x
Sunday remedies ज्योतिष न्यूज़ : आज रविवार का दिन है और ये दिन सूर्यदेव साधना को समर्पित है इस दिन भक्त भगवान सूर्यदेव की विधिवत पूजा करते हैं और व्रत आदि भी रखते हैं माना जाता है कि ऐसा करने से प्रभु की कृपा बरसती है लेकिन इसी के साथ ही अगर आप अपने घर का सपना देख रहे हैं और इसे पूरा करना चाहते हैं तो लगातार सात रविवार तक सूर्यदेव की विधिवत पूजा कर श्री सूर्य सहस्रनामावली का पाठ जरूर करें ऐसा करने से आपको लाभ अवश्य ही प्राप्त होगा।
श्री सूर्य सहस्रनामावली
ओं विश्वविदे नमः ।
ओं विश्वजिते नमः ।
ओं विश्वकर्त्रे नमः ।
ओं विश्वात्मने नमः ।
ओं विश्वतोमुखाय नमः ।
ओं विश्वेश्वराय नमः ।
ओं विश्वयोनये नमः ।
ओं नियतात्मने नमः ।
ओं जितेन्द्रियाय नमः ।
ओं कालाश्रयाय नमः ।
ओं कालकर्त्रे नमः ।
ओं कालघ्ने नमः ।
ओं कालनाशनाय नमः ।
ओं महायोगिने नमः ।
ओं महासिद्धये नमः ।
ओं महात्मने नमः ।
ओं सुमहाबलाय नमः ।
ओं प्रभवे नमः ।
ओं विभवे नमः ।
ओं भूतनाथाय नमः । २०
ओं भूतात्मने नमः ।
ओं भुवनेश्वराय नमः ।
ओं भूतभव्याय नमः ।
ओं भावितात्मने नमः ।
ओं भूतान्तःकरणाय नमः ।
ओं शिवाय नमः ।
ओं शरण्याय नमः ।
ओं कमलानन्दाय नमः ।
ओं नन्दनाय नमः ।
ओं नन्दवर्धनाय नमः ।
ओं वरेण्याय नमः ।
ओं वरदाय नमः ।
ओं योगिने नमः ।
ओं सुसम्युक्ताय नमः ।
ओं प्रकाशकाय नमः ।
ओं प्राप्तयानाय नमः ।
ओं परप्राणाय नमः ।
ओं पूतात्मने नमः ।
ओं प्रियताय नमः ।
ओं प्रियाय नमः । ४०
ओं नयाय नमः ।
ओं सहस्रपादे नमः ।
ओं साधवे नमः ।
ओं दिव्यकुण्डलमण्डिताय नमः ।
ओं अव्यङ्गधारिणे नमः ।
ओं धीरात्मने नमः ।
ओं सवित्रे नमः ।
ओं वायुवाहनाय नमः ।
ओं समाहितमतये नमः ।
ओं दात्रे नमः ।
ओं विधात्रे नमः ।
ओं कृतमङ्गलाय नमः ।
ओं कपर्दिने नमः ।
ओं कल्पपादे नमः ।
ओं रुद्राय नमः ।
ओं सुमनाय नमः ।
ओं धर्मवत्सलाय नमः ।
ओं समायुक्ताय नमः ।
ओं विमुक्तात्मने नमः ।
ओं कृतात्मने नमः । ६०
ओं कृतिनां वराय नमः ।
ओं अविचिन्त्यवपुषे नमः ।
ओं श्रेष्ठाय नमः ।
ओं महायोगिने नमः ।
ओं महेश्वराय नमः ।
ओं कान्ताय नमः ।
ओं कामारये नमः ।
ओं आदित्याय नमः ।
ओं नियतात्मने नमः ।
ओं निराकुलाय नमः ।
ओं कामाय नमः ।
ओं कारुणिकाय नमः ।
ओं कर्त्रे नमः ।
ओं कमलाकरबोधनाय नमः ।
ओं सप्तसप्तये नमः ।
ओं अचिन्त्यात्मने नमः ।
ओं महाकारुणिकोत्तमाय नमः ।
ओं सञ्जीवनाय नमः ।
ओं जीवनाथाय नमः ।
ओं जयाय नमः । ८०
ओं जीवाय नमः ।
ओं जगत्पतये नमः ।
ओं अयुक्ताय नमः ।
ओं विश्वनिलयाय नमः ।
ओं संविभागिने नमः ।
ओं वृषध्वजाय नमः ।
ओं वृषाकपये नमः ।
ओं कल्पकर्त्रे नमः ।
ओं कल्पान्तकरणाय नमः ।
ओं रवये नमः ।
ओं एकचक्ररथाय नमः ।
ओं मौनिने नमः ।
ओं सुरथाय नमः ।
ओं रथिनां वराय नमः ।
ओं सक्रोधनाय नमः ।
ओं रश्मिमालिने नमः ।
ओं तेजोराशये नमः ।
ओं विभावसवे नमः ।
ओं दिव्यकृते नमः ।
ओं दिनकृते नमः । १००
ओं देवाय नमः ।
ओं देवदेवाय नमः ।
ओं दिवस्पतये नमः ।
ओं दीननाथाय नमः ।
ओं हराय नमः ।
ओं होत्रे नमः ।
ओं दिव्यबाहवे नमः ।
ओं दिवाकराय नमः ।
ओं यज्ञाय नमः ।
ओं यज्ञपतये नमः ।
ओं पूष्णे नमः ।
ओं स्वर्णरेतसे नमः ।
ओं परावराय नमः ।
ओं परापरज्ञाय नमः ।
ओं तरणये नमः ।
ओं अंशुमालिने नमः ।
ओं मनोहराय नमः ।
ओं प्राज्ञाय नमः ।
ओं प्राज्ञपतये नमः ।
ओं सूर्याय नमः । १२०
Next Story