धर्म-अध्यात्म

सावन सोमवार उपाय: सावन का यह उपाय दांपत्य जीवन को सुखी बना देगा

mukeshwari
24 July 2023 3:37 AM GMT
सावन सोमवार उपाय: सावन का यह उपाय दांपत्य जीवन को सुखी बना देगा
x
सावन सोमवार उपाय
ज्योतिष। हिंदू धर्म में सावन के महीने में पड़ने वाले सोमवार को शिव पूजा के लिए श्रेष्ठ समय बताया गया हैं और आज सावन का तीसरा सोमवार हैं जो कि शिव साधना के लिए उत्तम दिन हैं इस दिन भक्त भोलेबाबा को प्रसन्न कर उनके मंदिर जाकर के दर्शन व पूजन करते हैं और सुख की कामना करते हैं ऐसे में अगर आप भी वैवाहिक जीवन को खुशहाल बनाना चाहते हैं तो सावन सोमवार के दिन श्री महाकाल सहस्रनामावलि का पाठ जरूर करें। मान्यता है कि ये पाठ शादीशुदा जीवन के तनाव को दूर कर देता हैं।
श्री महाकाल सहस्रनामावलि
ॐ श्रीगणेशाय नमः ।
श्रीः ।
ॐ नमश्चण्डिकायै ।
अथ महाकालसहस्रनाम लिख्यतेऽधुना ।
ॐ ईश्वर उवाच –
अधुना देवि वक्ष्यामि सहस्रनाममुत्तमम् ।
महाकालस्य देवेशि स्तोत्रं परमदुर्लभम् ॥ १॥
सारासारतरं देवि पवित्राणां च पावनम् ।
गुह्यानामपि गुप्तं च सर्वश्रेयस्करं परम् ॥ २॥
सारस्वतप्रदं चैव शत्रुनाशकरं परम् ।
सर्वसम्पत्प्रदं चैव महारोगनिबर्हणम् ।
महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥
अस्य श्रीमहाकालसहस्रनामस्तोत्रमहामन्त्रस्य दक्षिणाक ऋषिः ।
विराट्छन्दः । श्रीकालीसहितो महाकालो देवता ।
हूं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं,
धर्मार्थकाममोक्षार्थे जपे पाठे विनियोगः ।
अथ ध्यानम् ।
श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।
कपालकर्त्तृका वामे शूलं खट्वाङ्गदक्षिणे ॥ १॥
भुजङ्गभूषिताङ्गोऽपि भस्मास्थिमणिमण्डितः ।
ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ २॥
विपरीतरतां तत्र कालिकां हृदयोपरि ।
पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ॥ ३॥
एवं भक्त्या जपेद्देवि सर्वसिद्धिः प्रजायते ।
इति ध्यानम् ।
अथ सहस्रनामावलिः
ॐ महाकालाय नमः ।
ॐ भैरवेशाय नमः ।
ॐ भैरवाय नमः ।
ॐ भीमविक्रमाय नमः ।
ॐ श्मशानशायिने नमः ।
ॐ मांसाशिने नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ कपालधारिणे नमः ।
ॐ मुण्डेशिने नमः ।
ॐ शूलधारिणे नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ एकनेत्राय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ स्वरूपाक्षाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ विकरालाय नमः ।
ॐ कालरूपाय नमः ।
ॐ नागरूपधराय नमः ।
ॐ शिवाय नमः ।
ॐ कालीप्रियाय नमः । २०
ॐ करालाक्षाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ शत्रुजिते नमः ।
ॐ रुद्रेश्वराय नमः ।
ॐ विघ्ननाशकाय नमः ।
ॐ भयनाशकाय नमः ।
ॐ प्रभाकराय नमः ।
ॐ त्रिलोकेशाय नमः ।
ॐ दक्षरूपाय नमः ।
ॐ शान्ताय नमः ।
ॐ शान्तजनप्रियाय नमः ।
ॐ उग्राय नमः ।
ॐ कपालिने नमः ।
ॐ कौमारिणे नमः ।
ॐ शत्रुनाशकराय नमः ।
ॐ मृडाय नमः ।
ॐ शिपिविष्टाय नमः ।
ॐ विश्वनथाय नमः ।
ॐ स्वामीशाय नमः ।
ॐ नीललोहिताय नमः । ४०
ॐ गङ्गाधराय नमः ।
ॐ ललटाक्षाय नमः ।
ॐ कालकालाय नमः ।
ॐ कृपानिधये नमः ।
ॐ भीमाय नमः ।
ॐ परशुहस्ताय नमः ।
ॐ मृगपाणये नमः ।
ॐ जटाधराय नमः ।
ॐ मृडाय नमः ।
ॐ पशुपतये नमः ।
ॐ देवाय नमः ।
ॐ महादेवाय नमः ।
ॐ अव्ययाय नमः ।
ॐ हरये नमः ।
ॐ पूषादन्तभिदे नमः ।
ॐ अव्यग्राय नमः ।
ॐ दक्षाध्वरहराय नमः ।
ॐ हराय नमः ।
ॐ भगनेत्रभिदे अव्यक्षाय नमः ।
ॐ सहस्राक्षाय नमः । ६०
ॐ सहस्रपादे नमः ।
ॐ अपवर्गप्रदाय नमः ।
ॐ अनन्ताय नमः ।
ॐ तारकाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ वमदेवाय नमः ।
ॐ महादेवाय नमः ।
ॐ महापरिवृढाय नमः ।
ॐ दृढाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ वागीशस्तुतिमन्थराय नमः ।
ॐ दर्शाय नमः ।
ॐ पिनाकिने नमः ।
ॐ खट्वाङ्गिने नमः ।
ॐ चित्रवेशाय नमः ।
ॐ चिरन्तनाय नमः ।
ॐ मनोहराय नमः ।
ॐ महत्यागिने नमः ।
ॐ शिरसे नमः । ८०
ॐ बृह्मोङ्गS नमः ।
ॐ धूर्जटये नमः ।
ॐ कालकालाय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ सुभगाय नमः ।
ॐ प्राणवात्मने नमः ।
ॐ नागचूडाय नमः ।
ॐ सुचक्षुषे नमः ।
ॐ दुर्वाससे नमः ।
ॐ स्मरशासनाय नमः ।
ॐ दृढायुधाय नमः ।
ॐ स्कन्दगुरवे नमः ।
ॐ परमेष्ठिने नमः ।
ॐ परायणाय नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ ज्वलन्नेत्राय नमः ।
ॐ त्रिशिखिने नमः ।
ॐ त्रिलोकपादे नमः ।
ॐ विशलाक्षाय नमः ।
ॐ मृगीन्द्रास्याय नमः । १००
ॐ सुरथाय नमः ।
ॐ सूर्यतापनाय नमः ।
ॐ धर्मधाम्ने नमः ।
ॐ क्षमाक्षेत्राय नमः ।
ॐ भगवते नमः ।
ॐ भगघ्ने नमः ।
ॐ उग्राय नमः ।
ॐ पशुपतये नमः ।
ॐ तार्क्ष्याय नमः ।
ॐ प्रियभर्त्रे नमः ।
ॐ प्रियम्वदाय नमः ।
ॐ दात्रे नमः ।
ॐ दयाकराय नमः ।
ॐ दक्षाय नमः ।
ॐ कपर्दिने नमः ।
ॐ काममर्दनाय नमः ।
ॐ लोककर्त्रे नमः ।
ॐ भूतपतये नमः ।
ॐ महाकर्मणे नमः ।
ॐ महोषधये नमः । १२०
ॐ उत्तराय नमः ।
ॐ गोपतये नमः ।
ॐ गोप्त्रे नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ पुरातनाय नमः ।
ॐ नीतये नमः ।
ॐ सुनीतये नमः ।
ॐ शुद्धात्मने नमः ।
ॐ सोमाय नमः ।
ॐ सोमरताय नमः ।
ॐ सुधिये नमः ।
ॐ सोमपाय नमः ।
ॐ अमृतपसौम्याय नमः ।
ॐ मोहहारिणे नमः ।
ॐ महाद्युतये नमः ।
ॐ लोककाराय नमः ।
ॐ वेदकाराय नमः ।
ॐ सूत्रकाराय नमः ।
ॐ सनातनाय नमः ।
ॐ महर्षये नमः । १४०
ॐ कपिलाचार्याय नमः ।
ॐ विश्वदीप्तये नमः ।
ॐ विलोचनाय नमः ।
ॐ पिनाकपाणये नमः ।
ॐ भूदेवाय नमः ।
ॐ स्वस्तिकृते नमः ।
ॐ स्वस्तिदायकाय नमः ।
ॐ धात्रिणे नमः ।
ॐ दामकराय नमः ।
ॐ सर्वाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वगोचराय नमः ।
ॐ शाखाय नमः ।
ॐ विशाखाय नमः ।
ॐ गोशाखाय नमः ।
ॐ शिवानेकाय नमः ।
ॐ क्रतूत्तमाय नमः ।
ॐ गङ्गोद्भवोदकाय नमः ।
ॐ भव्याय नमः ।
ॐ पुष्कलाय नमः । १६०
ॐ स्थपतिप्रियाय नमः ।
ॐ विजितात्मने नमः ।
ॐ विधेयात्मने नमः ।
ॐ भूतभावनसारथये नमः ।
ॐ भस्मप्रियाय नमः ।
ॐ भस्मशायिने नमः ।
ॐ कामिने नमः ।
ॐ कान्ताय नमः ।
ॐ कृतागमाय नमः ।
ॐ क्षमायुक्ताय नमः ।
ॐ निर्वृतात्मने नमः ।
ॐ धर्मयुक्ताय नमः ।
ॐ सदाशिवाय नमः ।
ॐ चतुर्मुखाय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ सर्वावासाय नमः ।
ॐ दुरासदाय नमः ।
ॐ दुर्लभाय नमः ।
ॐ दुर्गमाय नमः ।
ॐ दुर्गाय नमः । १८०
ॐ सर्वायुधविशारदाय नमः ।
ॐ शुभाङ्गाय नमः ।
ॐ योगसारङ्गाय नमः ।
ॐ जगदीशाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ भस्मशुद्धिकराय नमः ।
ॐ मेरुरोलम्बिने नमः ।
ॐ शुद्धविग्रहाय नमः ।
ॐ हिरण्यरेतसे नमः ।
ॐ तरणये नमः ।
ॐ भस्माङ्गाय नमः ।
ॐ भस्मरूपधृशे नमः ।
ॐ महाहृदाय नमः ।
ॐ महागर्त्ताय नमः ।
ॐ सिद्धवृन्दारवन्दिताय नमः ।
ॐ अमृतेशाय नमः ।
ॐ अमृतवपवे नमः ।
ॐ दण्डाय नमः ।
ॐ दमयित्रे नमः ।
ॐ दमाय नमः । २००
ॐ तपस्विने नमः ।
ॐ तारकाय नमः ।
ॐ धीमते नमः ।
ॐ प्रधानप्रभवाय नमः ।
ॐ अव्ययाय नमः ।
ॐ राहवे नमः ।
ॐ सूर्याय नमः ।
ॐ शनये नमः ।
ॐ केतवे नमः ।
ॐ विरामाय नमः ।
ॐ विद्रुमाय नमः ।
ॐ छवये नमः ।
ॐ भक्तिगम्याय नमः ।
ॐ परम्ब्रह्मणे नमः ।
ॐ परमात्मने नमः ।
ॐ जगत्प्रभवे नमः ।
ॐ सर्वकामावलम्बाय नमः ।
ॐ मङ्गल्याय नमः ।
ॐ मङ्गलावृताय नमः ।
ॐ महातपसे नमः । २२०
ॐ दीर्घतपसे नमः ।
ॐ स्थविष्ठाय नमः ।
ॐ स्थविराय नमः ।
ॐ ध्रुवाय नमः ।
ॐ अह्ने नमः ।
ॐ संवत्सराय नमः ।
ॐ व्याप्तये नमः ।
ॐ प्रणामाय नमः ।
ॐ परमाय नमः ।
ॐ तपसे नमः ।
ॐ संवत्सरकराय नमः ।
ॐ मन्त्राय नमः ।
ॐ प्रत्ययाय नमः ।
ॐ सर्वदर्शनाय नमः ।
ॐ अजाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ सिद्धाय नमः ।
ॐ महारेतसे नमः ।
ॐ महाबलाय नमः ।
ॐ योगयोग्याय नमः । २४०
ॐ महादेवाय नमः ।
ॐ सर्वादिसिद्धये नमः ।
ॐ अग्निदाय नमः ।
ॐ वसवे नमः ।
ॐ वसुमनसे नमः ।
ॐ सत्याय नमः ।
ॐ सर्वपापहराय नमः ।
ॐ मृडाय नमः ।
ॐ अमृताय नमः ।
ॐ शाश्वताय नमः ।
ॐ शान्ताय नमः ।
ॐ वीणाहस्ताय नमः ।
ॐ प्रतापवते नमः ।
ॐ कमण्डलुधराय नमः ।
ॐ दर्विने नमः ।
ॐ वेदाङ्गाय नमः ।
ॐ वेदविदे नमः ।
ॐ मुनये नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ भोजनाय नमः । २६०
ॐ भोक्त्रे नमः ।
ॐ लोकनेत्राय नमः ।
ॐ पुरन्दराय नमः ।
ॐ अतीन्द्रियाय नमः ।
ॐ महामयाय नमः ।
ॐ सर्वावस्थायै नमः ।
ॐ चतुष्पथाय नमः ।
ॐ कालयोगिने नमः ।
ॐ महायोगिने नमः ।
ॐ महोत्साहाय नमः ।
ॐ महाबलाय नमः ।
ॐ महाबुद्धये नमः ।
ॐ महावीर्याय नमः ।
ॐ भूतचारिणे नमः ।
ॐ पुरन्दराय नमः ।
ॐ निशाचराय नमः ।
ॐ प्रेतचारिणे नमः ।
ॐ भूतपाय नमः ।
ॐ योगिनीपतये नमः ।
ॐ दैत्यप्रियाय नमः । २८०
ॐ नृत्तचित्ताय नमः ।
ॐ दैत्यानाशकराय नमः ।
ॐ पराय नमः ।
ॐ दुर्लभाय नमः ।
ॐ दुर्जयाय नमः ।
ॐ शत्रुबलजिते नमः ।
ॐ बलवत्सखाय नमः ।
ॐ प्रेजश्वराय नमः ।
ॐ कलानाथाय नमः ।
ॐ शेषशायिने नमः ।
ॐ विलोचनाय नमः ।
ॐ उन्मत्तनेत्राय नमः ।
ॐ कपिलाय नमः ।
ॐ धूसराय नमः ।
ॐ धूम्रलोचनाय नमः ।
ॐ रक्तप्रियाय नमः ।
ॐ रक्तनेत्राय नमः ।
ॐ वक्रतुण्डपित्रे नमः ।
ॐ वशिने नमः ।
ॐ भूतेशाय नमः । ३००
ॐ भूतनाथाय नमः ।
ॐ भूतभैरवपालकाय नमः ।
ॐ प्रेतालयाय नमः ।
ॐ प्रेतभूमिपालकाय नमः ।
ॐ रक्षकप्रियाय नमः ।
ॐ रावस्थाय नमः ।
ॐ चितास्थाय नमः ।
ॐ चिताधूम्रप्रपालकाय नमः ।
ॐ यक्षेशाय नमः ।
ॐ यक्षराजे नमः ।
ॐ गुह्याय नमः ।
ॐ यक्षभैरवसेविताय नमः ।
ॐ यज्ञकर्त्रे नमः ।
ॐ यज्ञेशाय नमः ।
ॐ यज्ञसुन्दरपालकाय नमः ।
ॐ देवदत्तस्वरूपात्मने नमः ।
ॐ देवानां प्रियकारकाय नमः ।
ॐ भूतेश्वराय नमः ।
ॐ भूतदेहाय नमः ।
ॐ भूतनाथसुखाश्रयाय नमः । ३२०
इति श्रीविश्वसारे कालीसर्वस्वे महाकलसहस्रनामस्तोत्राधारा श्रीमहाकालसहस्रनामावलिः समाप्त ।
mukeshwari

mukeshwari

प्रकाश सिंह पिछले 3 सालों से पत्रकारिता में हैं। साल 2019 में उन्होंने मीडिया जगत में कदम रखा। फिलहाल, प्रकाश जनता से रिश्ता वेब साइट में बतौर content writer काम कर रहे हैं। उन्होंने श्री राम स्वरूप मेमोरियल यूनिवर्सिटी लखनऊ से हिंदी पत्रकारिता में मास्टर्स किया है। प्रकाश खेल के अलावा राजनीति और मनोरंजन की खबर लिखते हैं।

    Next Story