धर्म-अध्यात्म

गंगा दशहरा पर करें इस स्तोत्र का पाठ, ज्ञान, धन, संतान, स्वास्थ्य की होगी प्राप्ति

Tara Tandi
30 May 2023 7:36 AM GMT
गंगा दशहरा पर करें इस स्तोत्र का पाठ, ज्ञान, धन, संतान, स्वास्थ्य की होगी प्राप्ति
x
धार्मिक पंचांग के अनुसार गंगा दशहरा का त्योहार हर साल ज्येष्ठ माह के शुक्ल पक्ष की दशमी तिथि को मनाया जाता है। जो कि इस बार 30 मई दिन मंगलवार यानी की आज पड़ा हैं इस दिन भक्त मां गंगा की विधिवत पूजा करते हैं इस दिन स्नान दान और पूजा पाठ का खास महत्व होता हैं धार्मिक मान्यताओं के अनुसार गंगा दशहरा के पावन दिन पर ही मां गंगा धरती पर अवतरित हुई थी।
ऐसे में इस दिन पवित्र नदी गंगा में स्नान व डुबकी लगाने से देवी देवताओं की कृपा प्राप्त होती हैं इसकी के साथ ही अगर इस दिन गंगा स्तोत्र का पाठ किया जाए तो ज्ञान, धन, संतान, स्वास्थ्य और सुख की प्राप्ति होती हैं तो आज हम आपके लिए लेकर आए हैं मां गंगा स्तोत्र।
श्री गंगा स्तोत्र—
देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥ १ ॥
भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ २ ॥
हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥ ३ ॥
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ ४ ॥
पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे ।
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ॥ ५ ॥
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे विमुखयुवति कृततरलापाङ्गे ॥ ६ ॥
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७ ॥
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ ८ ॥
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ ९ ॥
अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥ १० ॥
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ॥ ११ ॥
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥ १२ ॥
येषां हृदये गङ्गा भक्तिस्तेषां भवति सदा सुखमुक्तिः ।
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलितललिताभिः ॥ १३ ॥
गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् ।
शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति च समाप्तः ॥ १४ ॥
इति श्री गंगा स्तोत्र ||
Next Story