धर्म-अध्यात्म

Pitr Paksha पितरों को समर्पित

Kavita2
16 Sep 2024 8:00 AM GMT
Pitr Paksha पितरों को समर्पित
x

Pitru Paksha पितृ पक्ष : हिंदू धर्म में पितृ पक्ष काल का बहुत महत्व है। इसकी शुरुआत भाद्रपद माह के कृष्ण पक्ष की प्रतिपदा तिथि से होती है। यह कोर्स पूर्वजों को समर्पित है. यह वर्ष 2 अक्टूबर, 2024 को सर्वपितृ अमावस्या के साथ समाप्त होता है। ऐसा कहा जाता है कि पितृ देव इस दौरान (पितृ पक्ष 2024) पृथ्वी पर आते हैं और सभी को आशीर्वाद देते हैं।

साथ ही पितृ कवच और स्तोत्र का पाठ करना चाहिए। इससे पितृ दोष के लक्षण कम हो जाते हैं। आप अपने पितरों का आशीर्वाद भी प्राप्त कर सकते हैं।

अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् ।

नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ।।

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।

सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् । ।

मन्वादीनां च नेतार: सूर्याचन्दमसोस्तथा ।

तान् नमस्यामहं सर्वान् पितृनप्युदधावपि ।।

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।

द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि: ।।

देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान् ।

अक्षय्यस्य सदा दातृन् नमस्येहं कृताञ्जलि: ।।

प्रजापते: कश्पाय सोमाय वरुणाय च ।

योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि: ।।

नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तसु ।

स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ।।

सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।

नमस्यामि तथा सोमं पितरं जगतामहम् ।।

अग्रिरूपांस्तथैवान्यान् नमस्यामि पितृनहम् ।

अग्रीषोममयं विश्वं यत एतदशेषत: ।।

ये तु तेजसि ये चैते सोमसूर्याग्रिमूर्तय: ।

जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण: ।।

तेभ्योखिलेभ्यो योगिभ्य: पितृभ्यो यतामनस: ।

नमो नमो नमस्तेस्तु प्रसीदन्तु स्वधाभुज ।।

Next Story