धर्म-अध्यात्म

आखिरी महीनों में इन उपायों से पाएं दोगुना मुनाफा

Tara Tandi
3 Dec 2023 11:11 AM GMT
आखिरी महीनों में इन उपायों से पाएं दोगुना मुनाफा
x

ज्योतिष न्यूज़: साल 2023 में जानें अब कुछ ही दिन और बचे हैं ऐसे में अगर आपका बिजनेस मंदा चल रहा है या फिर स्टॉक में नहीं आ रहा है तो आप हर रविवार के दिन भगवान सूर्य देव की पूजा कर उन्हें जल में लाल सिन्दूर लगा दें। और पुष्प आखिरी पंक्ति।

साथ ही रविवार के दिन 11 बजे आदित्यहृदयस्तोत्र का भक्त मन से पाठ करें और अंत में भगवान से प्रार्थना अवश्य करें, माना जाता है कि इस प्रभावशाली उपाय को करने से व्यवसाय में आने वाली परेशानियां दूर हो जाती हैं और शिष्यों के मार्ग खुल जाते हैं।

आदित्यहृदय स्तोत्र—

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥

दैवतैश्च समागम्य दृष्टुभ्यगतो रंम्।
उपगम्यब्रवीद् राममगरत्यो भगवानस्तदा ॥2॥

राम राम महाबाहो श्रृणु गुह्यं सनातनम्।
येन सर्वारिन वत्स स्मरे वियशिष्यसे ॥3॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयवाहं जपं नित्यमक्षयं परमं शिवम् ॥4॥

सर्वमंगलमंगल्यं सर्वपापप्रणाशनम्।
चिंताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥5॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूज्यस्व विवस्वन्तं भास्करं भुवनम् ॥6॥

सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणाँलोकान् पति गभस्तिभिः ॥7॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
माचो धनदाः कालो यमः सोमो ह्यपं पतिः ॥8॥

पित्रो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाः प्राण ऋतुमकर्त्ता मालदीवः ॥9॥

आदित्यः सविता सूर्यः खगः पूषा गर्भस्तिमान्।
सुवर्णसदृशो भानुहिरन्यरेता दिवाकरः ॥10॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोण्मथनाः शम्भूस्तष्टा मार्तण्डकोंऽसुमन् ॥11॥

हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥

व्योमनाथस्तमोभेदी ऋम्यजुःसम्पारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥

अतपि मंडली मृत्युः पिंगलः सर्वतापनः।
कविर्विश्वो महतेजा रक्तः सर्वभावोद्भवः ॥14॥

नक्षत्रग्रहतारणमधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन नमोऽस्तु ते ॥15॥

नमः पूर्वाय गिरिये पश्चिमायद्रये नमः।
ज्योतिर्गणानां पतये दीनाधिपतये नमः ॥16॥

जयाय जयभद्राय ह्र्यश्वाय नमो नमः।
नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥17॥

नम उग्राय वीराय सारंगाय नमो नमः।।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥

ब्रह्मेषानाच्युतेषाय सुरा यिदत्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायमितात्मने।
कृतघ्नघनाय देवाय ज्योतिषां पतये नमः ॥20॥

तप्तचामीकराभाय हस्ये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिने ॥21॥

नाशयत्येष वै भूतं तमेव सृजति प्रभुः।
पायत्येष तप्येष वर्षत्येष गभस्तिभिः ॥22॥

एष सुप्तेषु जागर्ति भूतेषु परिणितः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।
अर्थात कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥

अन्मापत्सु कृच्छ्रेषु कान्तरेषु भयेषु च।
कीर्तनयन् पुरुषः कश्चिन्नवसीदति राघव ॥25॥

पूज्यस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्तवेषु विजयष्टि ॥26॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि।
एवमुक्त्वा ततोऽगस्त्यो जगम स यथागतम् ॥27॥

एतच्छृत्वा महातेजा, नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघः प्रयतात्मवान् ॥28॥

आदित्यं प्रेक्ष्य जप्तवेदं परं हर्षमवाप्त्वान्।
त्रिराचाम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥

रावणं प्रेक्षय हृष्टात्मा जयार्थे समुपागमत्।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥

अथ रविरवदन्निरिक्ष्य रामं मुदितनाः परमं प्रहृष्यमानः।
निशिचरपतिसंक्षायं विदित्वा सुरगणमध्यगतो वाचस्त्वरेति ॥31॥

नोट- खबरों की अपडेट के लिए जनता से रिश्ता पर बने रहे।

Next Story