धर्म-अध्यात्म

Mangala Gauri Vrat के दिन करें ये आसान उपाय, शीघ्र बनेंगे विवाह के योग

Tara Tandi
23 July 2024 6:53 AM GMT
Mangala Gauri Vrat के दिन करें ये आसान उपाय, शीघ्र बनेंगे विवाह के योग
x
Mangala Gauri Vrat ज्योतिष न्यूज़ : हिंदू पंचांग के अनुसार 23 जुलाई दिन मंगलवार को सावन माह का पहला मंगला गौरी व्रत किया जा रहा है जो कि माता पार्वती की साधना को समर्पित है इस दिन भक्त देवी मां की विधिवत पूजा करते है और व्रत आदि भी रखते हैं मंगला गौरी व्रत महिलाओं के लिए खास होता है इस दिन शादीशुदा महिलाएं अखंड सौभाग्यवती का वरदान पाने के लिए देवी की पूजा आराधना करती है
वही कुंवारी कन्याएं मनचाहे
वर की कामना हेतु यह व्रत करती है अगर आप शीघ्र विवाह की इच्छा रखते हैं तो आज मंगला गौरी पूजा के समय मां गौरी के नामों का जाप जरूर करें। माना जाता है कि श्री मंगला गौरी अष्टोत्तरनामावली का पाठ करने से मनचाहे वर की प्राप्ति होती है और शीघ्र विवाह के योग बनते हैं।
श्री मंगला गौरी अष्टोत्तरशतनामावलिः
ओं गौर्यै नमः ।
ओं गणेशजनन्यै नमः ।
ओं गिरिराजतनूद्भवायै नमः ।
ओं गुहाम्बिकायै नमः ।
ओं जगन्मात्रे नमः ।
ओं गङ्गाधरकुटुम्बिन्यै नमः ।
ओं वीरभद्रप्रसुवे नमः ।
ओं विश्वव्यापिन्यै नमः ।
ओं विश्वरूपिण्यै नमः ।
ओं अष्टमूर्त्यात्मिकायै नमः । १०
ओं कष्टदारिद्य्रशमन्यै नमः ।
ओं शिवायै नमः ।
ओं शाम्भव्यै नमः ।
ओं शाङ्कर्यै नमः ।
ओं बालायै नमः ।
ओं भवान्यै नमः ।
ओं भद्रदायिन्यै नमः ।
ओं माङ्गल्यदायिन्यै नमः ।
ओं सर्वमङ्गलायै नमः ।
ओं मञ्जुभाषिण्यै नमः । २०
ओं महेश्वर्यै नमः ।
ओं महामायायै नमः ।
ओं मन्त्राराध्यायै नमः ।
ओं महाबलायै नमः ।
ओं हेमाद्रिजायै नमः ।
ओं हेमवत्यै नमः ।
ओं पार्वत्यै नमः ।
ओं पापनाशिन्यै नमः ।
ओं नारायणाम्शजायै नमः ।
ओं नित्यायै नमः । ३०
ओं निरीशायै नमः ।
ओं निर्मलायै नमः ।
ओं अम्बिकायै नमः ।
ओं मृडान्यै नमः ।
ओं मुनिसंसेव्यायै नमः ।
ओं मानिन्यै नमः ।
ओं मेनकात्मजायै नमः ।
ओं कुमार्यै नमः ।
ओं कन्यकायै नमः ।
ओं दुर्गायै नमः । ४०
ओं कलिदोषनिषूदिन्यै नमः ।
ओं कात्यायिन्यै नमः ।
ओं कृपापूर्णायै नमः ।
ओं कल्याण्यै नमः ।
ओं कमलार्चितायै नमः ।
ओं सत्यै नमः ।
ओं सर्वमय्यै नमः ।
ओं सौभाग्यदायै नमः ।
ओं सरस्वत्यै नमः ।
ओं अमलायै नमः । ५०
ओं अमरसंसेव्यायै नमः ।
ओं अन्नपूर्णायै नमः ।
ओं अमृतेश्वर्यै नमः ।
ओं अखिलागमसंस्तुत्यायै नमः ।
ओं सुखसच्चित्सुधारसायै नमः ।
ओं बाल्याराधितभूतेशायै नमः ।
ओं भानुकोटिसमद्युतये नमः ।
ओं हिरण्मय्यै नमः ।
ओं परायै नमः ।
ओं सूक्ष्मायै नमः । ६०
ओं शीताम्शुकृतशेखरायै नमः ।
ओं हरिद्राकुङ्कुमाराध्यायै नमः ।
ओं सर्वकालसुमङ्गल्यै नमः ।
ओं सर्वभोगप्रदायै नमः ।
ओं सामशिखायै नमः ।
ओं वेदान्तलक्षणायै नमः ।
ओं कर्मब्रह्ममय्यै नमः ।
ओं कामकलनायै नमः ।
ओं काङ्क्षितार्थदायै नमः ।
ओं चन्द्रार्कायितताटङ्कायै नमः । ७०
ओं चिदम्बरशरीरिण्यै नमः ।
ओं श्रीचक्रवासिन्यै नमः ।
ओं देव्यै नमः ।
ओं कामेश्वरपत्न्यै नमः ।
ओं कमलायै नमः ।
ओं मारारातिप्रियार्धाङ्ग्यै नमः ।
ओं मार्कण्डेयवरप्रदायै नमः ।
ओं पुत्रपौत्रवरप्रदायै नमः ।
ओं पुण्यायै नमः ।
ओं पुरुषार्थप्रदायिन्यै नमः । ८०
ओं सत्यधर्मरतायै नमः ।
ओं सर्वसाक्षिण्यै नमः ।
ओं शशाङ्करूपिण्यै नमः ।
ओं श्यामलायै नमः ।
ओं बगलायै नमः ।
ओं चण्डायै नमः ।
ओं मातृकायै नमः ।
ओं भगमालिन्यै नमः ।
ओं शूलिन्यै नमः ।
ओं विरजायै नमः । ९०
ओं स्वाहायै नमः ।
ओं स्वधायै नमः ।
ओं प्रत्यङ्गिराम्बिकायै नमः ।
ओं आर्यायै नमः ।
ओं दाक्षायिण्यै नमः ।
ओं दीक्षायै नमः ।
ओं सर्ववस्तूत्तमोत्तमायै नमः ।
ओं शिवाभिधानायै नमः ।
ओं श्रीविद्यायै नमः ।
ओं प्रणवार्थस्वरूपिण्यै नमः । १००
ओं ह्रीङ्कार्यै नमः ।
ओं नादरूपिण्यै नमः ।
ओं त्रिपुरायै नमः ।
ओं त्रिगुणायै नमः ।
ओं ईश्वर्यै नमः ।
ओं सुन्दर्यै नमः ।
ओं स्वर्णगौर्यै नमः ।
ओं षोडशाक्षरदेवतायै नमः । १०८
इथी श्री मंगला गौरी अष्टोत्तरशतनामावलिः ||
Next Story