धर्म-अध्यात्म

मंगलवार के दिन करें ये उपाय, प्रसन्न होंगे हनुमान

Tara Tandi
7 May 2024 8:28 AM GMT
मंगलवार के दिन करें ये उपाय, प्रसन्न होंगे हनुमान
x
ज्योतिष न्यूज़ : आज मंगलवार का दिन है जो कि हनुमान पूजा को समर्पित किया गया है इस दिन भक्त बजरंगबली को प्रसन्न करने के लिए उनकी विधिवत पूजा करते हैं और व्रत आदि भी रखते हैं लेकिन इसी के साथ ही अगर आज के दिन हनुमान पूजन के दौरान श्रीराम सहस्रनामावली का पाठ भक्ति भाव से किया जाए तो हनुमान जी जल्दी प्रसन्न होकर कृपा करते हैं और भक्तों की सारी इच्छाओं को पूरा कर देते हैं तो आज हम आपके लिए लेकर आए हैं ये चमत्कारी पाठ।
श्री राम सहस्रनामावली
ओं राजीवलोचनाय नमः ।
ओं श्रीमते नमः ।
ओं श्रीरामाय नमः ।
ओं रघुपुङ्गवाय नमः ।
ओं रामभद्राय नमः ।
ओं सदाचाराय नमः ।
ओं राजेन्द्राय नमः ।
ओं जानकीपतये नमः ।
ओं अग्रगण्याय नमः ।
ओं वरेण्याय नमः ।
ओं वरदाय नमः ।
ओं परमेश्वराय नमः ।
ओं जनार्दनाय नमः ।
ओं जितामित्राय नमः ।
ओं परार्थैकप्रयोजनाय नमः ।
ओं विश्वामित्रप्रियाय नमः ।
ओं दान्ताय नमः ।
ओं शत्रुजिते नमः ।
ओं शत्रुतापनाय नमः ।
ओं सर्वज्ञाय नमः । २०
ओं सर्वदेवादये नमः ।
ओं शरण्याय नमः ।
ओं वालिमर्दनाय नमः ।
ओं ज्ञानभाव्याय नमः ।
ओं अपरिच्छेद्याय नमः ।
ओं वाग्मिने नमः ।
ओं सत्यव्रताय नमः ।
ओं शुचये नमः ।
ओं ज्ञानगम्याय नमः ।
ओं दृढप्रज्ञाय नमः ।
ओं खरध्वंसिने नमः ।
ओं प्रतापवते नमः ।
ओं द्युतिमते नमः ।
ओं आत्मवते नमः ।
ओं वीराय नमः ।
ओं जितक्रोधाय नमः ।
ओं अरिमर्दनाय नमः ।
ओं विश्वरूपाय नमः ।
ओं विशालाक्षाय नमः ।
ओं प्रभवे नमः । ४०
ओं परिवृढाय नमः ।
ओं दृढाय नमः ।
ओं ईशाय नमः ।
ओं खड्गधराय नमः ।
ओं श्रीमते नमः ।
ओं कौसलेयाय नमः ।
ओं अनसूयकाय नमः ।
ओं विपुलांसाय नमः ।
ओं महोरस्काय नमः ।
ओं परमेष्ठिने नमः ।
ओं परायणाय नमः ।
ओं सत्यव्रताय नमः ।
ओं सत्यसन्धाय नमः ।
ओं गुरवे नमः ।
ओं परमधार्मिकाय नमः ।
ओं लोकज्ञाय नमः ।
ओं लोकवन्द्याय नमः ।
ओं लोकात्मने नमः ।
ओं लोककृते नमः ।
ओं परस्मै नमः । ६०
ओं अनादये नमः ।
ओं भगवते नमः ।
ओं सेव्याय नमः ।
ओं जितमायाय नमः ।
ओं रघूद्वहाय नमः ।
ओं रामाय नमः ।
ओं दयाकराय नमः ।
ओं दक्षाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वपावनाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं नीतिमते नमः ।
ओं गोप्त्रे नमः ।
ओं सर्वदेवमयाय नमः ।
ओं हरये नमः ।
ओं सुन्दराय नमः ।
ओं पीतवाससे नमः ।
ओं सूत्रकाराय नमः ।
ओं पुरातनाय नमः ।
ओं सौम्याय नमः । ८०
ओं महर्षये नमः ।
ओं कोदण्डिने नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वकोविदाय नमः ।
ओं कवये नमः ।
ओं सुग्रीववरदाय नमः ।
ओं सर्वपुण्याधिकप्रदाय नमः ।
ओं भव्याय नमः ।
ओं जितारिषड्वर्गाय नमः ।
ओं महोदाराय नमः ।
ओं अघनाशनाय नमः ।
ओं सुकीर्तये नमः ।
ओं आदिपुरुषाय नमः ।
ओं कान्ताय नमः ।
ओं पुण्यकृतागमाय नमः ।
ओं अकल्मषाय नमः ।
ओं चतुर्बाहवे नमः ।
ओं सर्वावासाय नमः ।
ओं दुरासदाय नमः ।
ओं स्मितभाषिणे नमः । १००
ओं निवृत्तात्मने नमः ।
ओं स्मृतिमते नमः ।
ओं वीर्यवते नमः ।
ओं प्रभवे नमः ।
ओं धीराय नमः ।
ओं दान्ताय नमः ।
ओं घनश्यामाय नमः ।
ओं सर्वायुधविशारदाय नमः ।
ओं अध्यात्मयोगनिलयाय नमः ।
ओं सुमनसे नमः ।
ओं लक्ष्मणाग्रजाय नमः ।
ओं सर्वतीर्थमयाय नमः ।
ओं शूराय नमः ।
ओं सर्वयज्ञफलप्रदाय नमः ।
ओं यज्ञस्वरूपिणे नमः ।
ओं यज्ञेशाय नमः ।
ओं जरामरणवर्जिताय नमः ।
ओं वर्णाश्रमकराय नमः ।
ओं वर्णिने नमः ।
ओं शत्रुजिते नमः । १२०
ओं पुरुषोत्तमाय नमः ।
ओं विभीषणप्रतिष्ठात्रे नमः ।
ओं परमात्मने नमः ।
ओं परात्परस्मै नमः ।
ओं प्रमाणभूताय नमः ।
ओं दुर्ज्ञेयाय नमः ।
ओं पूर्णाय नमः ।
ओं परपुरञ्जयाय नमः ।
ओं अनन्तदृष्टये नमः ।
ओं आनन्दाय नमः ।
ओं धनुर्वेदाय नमः ।
ओं धनुर्धराय नमः ।
ओं गुणाकराय नमः ।
ओं गुणश्रेष्ठाय नमः ।
ओं सच्चिदानन्दविग्रहाय नमः ।
ओं अभिवन्द्याय नमः ।
ओं महाकायाय नमः ।
ओं विश्वकर्मणे नमः ।
ओं विशारदाय नमः ।
ओं विनीतात्मने नमः । १४०
Next Story