धर्म-अध्यात्म

रविवार के दिन करें ये चमत्कारी उपाय ,आर्थिक में होगा सुधार

Tara Tandi
5 May 2024 5:29 AM GMT
रविवार के दिन करें ये चमत्कारी उपाय ,आर्थिक में होगा  सुधार
x

ज्योतिष न्यूज़ : आज रविवार का दिन है जो कि सूर्य पूजा को समर्पित किया गया है इस दिन पूजा पाठ और व्रत करने का विधान होता है लेकिन इसी के साथ ही अगर रविवार के दिन श्री सूर्य सहस्रनामावली का पाठ भक्ति भाव से किया जाए तो धन संबंधी समस्याओं से राहत मिलती है और आर्थिक पक्ष मजबूत बना रहता है तो आज हम आपके लिए लेकर आए हैं सूर्य सहस्रनामावली स्तोत्र।

श्री सूर्य सहस्रनामावली स्तोत्र—
ओं विश्वविदे नमः ।
ओं विश्वजिते नमः ।
ओं विश्वकर्त्रे नमः ।
ओं विश्वात्मने नमः ।
ओं विश्वतोमुखाय नमः ।
ओं विश्वेश्वराय नमः ।
ओं विश्वयोनये नमः ।
ओं नियतात्मने नमः ।
ओं जितेन्द्रियाय नमः ।
ओं कालाश्रयाय नमः ।
ओं कालकर्त्रे नमः ।
ओं कालघ्ने नमः ।
ओं कालनाशनाय नमः ।
ओं महायोगिने नमः ।
ओं महासिद्धये नमः ।
ओं महात्मने नमः ।
ओं सुमहाबलाय नमः ।
ओं प्रभवे नमः ।
ओं विभवे नमः ।
ओं भूतनाथाय नमः । २०

ओं भूतात्मने नमः ।
ओं भुवनेश्वराय नमः ।
ओं भूतभव्याय नमः ।
ओं भावितात्मने नमः ।
ओं भूतान्तःकरणाय नमः ।
ओं शिवाय नमः ।
ओं शरण्याय नमः ।
ओं कमलानन्दाय नमः ।
ओं नन्दनाय नमः ।
ओं नन्दवर्धनाय नमः ।
ओं वरेण्याय नमः ।
ओं वरदाय नमः ।
ओं योगिने नमः ।
ओं सुसम्युक्ताय नमः ।
ओं प्रकाशकाय नमः ।
ओं प्राप्तयानाय नमः ।
ओं परप्राणाय नमः ।
ओं पूतात्मने नमः ।
ओं प्रियताय नमः ।
ओं प्रियाय नमः । ४०

ओं नयाय नमः ।
ओं सहस्रपादे नमः ।
ओं साधवे नमः ।
ओं दिव्यकुण्डलमण्डिताय नमः ।
ओं अव्यङ्गधारिणे नमः ।
ओं धीरात्मने नमः ।
ओं सवित्रे नमः ।
ओं वायुवाहनाय नमः ।
ओं समाहितमतये नमः ।
ओं दात्रे नमः ।
ओं विधात्रे नमः ।
ओं कृतमङ्गलाय नमः ।
ओं कपर्दिने नमः ।
ओं कल्पपादे नमः ।
ओं रुद्राय नमः ।
ओं सुमनाय नमः ।
ओं धर्मवत्सलाय नमः ।
ओं समायुक्ताय नमः ।
ओं विमुक्तात्मने नमः ।
ओं कृतात्मने नमः । ६०

ओं कृतिनां वराय नमः ।
ओं अविचिन्त्यवपुषे नमः ।
ओं श्रेष्ठाय नमः ।
ओं महायोगिने नमः ।
ओं महेश्वराय नमः ।
ओं कान्ताय नमः ।
ओं कामारये नमः ।
ओं आदित्याय नमः ।
ओं नियतात्मने नमः ।
ओं निराकुलाय नमः ।
ओं कामाय नमः ।
ओं कारुणिकाय नमः ।
ओं कर्त्रे नमः ।
ओं कमलाकरबोधनाय नमः ।
ओं सप्तसप्तये नमः ।
ओं अचिन्त्यात्मने नमः ।
ओं महाकारुणिकोत्तमाय नमः ।
ओं सञ्जीवनाय नमः ।
ओं जीवनाथाय नमः ।
ओं जयाय नमः । ८०


ओं जीवाय नमः ।
ओं जगत्पतये नमः ।
ओं अयुक्ताय नमः ।
ओं विश्वनिलयाय नमः ।
ओं संविभागिने नमः ।
ओं वृषध्वजाय नमः ।
ओं वृषाकपये नमः ।
ओं कल्पकर्त्रे नमः ।
ओं कल्पान्तकरणाय नमः ।
ओं रवये नमः ।
ओं एकचक्ररथाय नमः ।
ओं मौनिने नमः ।
ओं सुरथाय नमः ।
ओं रथिनां वराय नमः ।
ओं सक्रोधनाय नमः ।
ओं रश्मिमालिने नमः ।
ओं तेजोराशये नमः ।
ओं विभावसवे नमः ।
ओं दिव्यकृते नमः ।
ओं दिनकृते नमः । १००

ओं देवाय नमः ।
ओं देवदेवाय नमः ।
ओं दिवस्पतये नमः ।
ओं दीननाथाय नमः ।
ओं हराय नमः ।
ओं होत्रे नमः ।
ओं दिव्यबाहवे नमः ।
ओं दिवाकराय नमः ।
ओं यज्ञाय नमः ।
ओं यज्ञपतये नमः ।
ओं पूष्णे नमः ।
ओं स्वर्णरेतसे नमः ।
ओं परावराय नमः ।
ओं परापरज्ञाय नमः ।
ओं तरणये नमः ।
ओं अंशुमालिने नमः ।
ओं मनोहराय नमः ।
ओं प्राज्ञाय नमः ।
ओं प्राज्ञपतये नमः ।
ओं सूर्याय नमः । १२०

ओं सवित्रे नमः ।
ओं विष्णवे नमः ।
ओं अंशुमते नमः ।
ओं सदागतये नमः ।
ओं गन्धवहाय नमः ।
ओं विहिताय नमः ।
ओं विधये नमः ।
ओं आशुगाय नमः ।
ओं पतङ्गाय नमः ।
ओं पतगाय नमः ।
ओं स्थाणवे नमः ।
ओं विहङ्गाय नमः ।
ओं विहगाय नमः ।
ओं वराय नमः ।
ओं हर्यश्वाय नमः ।
ओं हरिताश्वाय नमः ।
ओं हरिदश्वाय नमः ।
ओं जगत्प्रियाय नमः ।
ओं त्र्यम्बकाय नमः ।
ओं सर्वदमनाय नमः । १४०

ओं भावितात्मने नमः ।
ओं भिषग्वराय नमः ।
ओं आलोककृते नमः ।
ओं लोकनाथाय नमः ।
ओं लोकालोकनमस्कृताय नमः ।
ओं कालाय नमः ।
ओं कल्पान्तकाय नमः ।
ओं वह्नये नमः ।
ओं तपनाय नमः ।
ओं सम्प्रतापनाय नमः ।
ओं विलोचनाय नमः ।
ओं विरूपाक्षाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं पुरन्दराय नमः ।
ओं सहस्ररश्मये नमः ।
ओं मिहिराय नमः ।
ओं विविधाम्बरभूषणाय नमः ।
ओं खगाय नमः ।
ओं प्रतर्दनाय नमः ।
ओं धन्याय नमः । १६०

ओं हयगाय नमः ।
ओं वाग्विशारदाय नमः ।
ओं श्रीमते नमः ।
ओं अशिशिराय नमः ।
ओं वाग्मिने नमः ।
ओं श्रीपतये नमः ।
ओं श्रीनिकेतनाय नमः ।
ओं श्रीकण्ठाय नमः ।
ओं श्रीधराय नमः ।
ओं श्रीमते नमः ।
ओं श्रीनिवासाय नमः ।
ओं वसुप्रदाय नमः ।
ओं कामचारिणे नमः ।
ओं महामायाय नमः ।
ओं महोग्राय नमः ।
ओं अविदितामयाय नमः ।
ओं तीर्थक्रियावते नमः ।
ओं सुनयाय नमः ।
ओं विभक्ताय नमः ।
ओं भक्तवत्सलाय नमः । १८०


Next Story