बड़ा मंगल पर करें ये पाठ आर्थिक तंगी से मिलेगा छुटकारा

Update: 2024-05-28 09:27 GMT
ज्योतिष न्यूज़  : सनातन धर्म में हर दिन को महत्वपूर्ण बताया गया है लेकिन ज्येष्ठ माह में पड़ने वाला मंगलवार बेहद ही खास होता है जो कि भगवान श्रीराम के परम भक्त हनुमान को समर्पित है इस दिन भक्त महाबली हनुमान की विधिवत पूजा करते हैं और उपवास आदि भी रखते हैं माना जाता है कि ऐसा करने से हनुमान जी की कृपा बरसती है।
 लेकिन अगर बड़े मंगल के दिन हनुमान पूजा के समय ऋणमोचन अङ्गारकस्तोत्रम् इस चमत्कारी स्तोत्र का पाठ भक्ति भाव से किया जाए तो मनोवांछित फल की प्राप्ति होती है साथ ही साथ सुखों की प्राप्ति होती है धन संपदा में वृद्धि होती है तो आज हम आपके लिए लेकर आए हैं ये चमत्कारी पाठ।
 ऋणमोचन अङ्गारकस्तोत्रम्
रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायो सर्वकामफलप्रदः ॥
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥
अङ्गारको यमश्चैव सर्वरोगापहारकः ।
सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च पूजितः ॥
एतानि कुजनामानि नित्यं यः प्रयतः पठेत् ।
ऋणं न जायते तस्य श्रियं प्राप्नोत्यसंशयः ॥
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
 नमोऽस्तु ते ममाशेषं ऋणमाशु विनाशय ॥
रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदनैः ।
मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा ॥
एकविंशति नामानि पठित्वा तु तदन्तिके ।
ऋणरेखा प्रकर्तव्या अङ्गारेण तदग्रतः ॥
ताश्च प्रमार्जयेन्नित्यं वामपादेन संस्मरन् ।
एवं कृते न सन्देहः ऋणान्मुक्तः सुखी भवेत् ॥
महतीं श्रियमाप्नोति धनदेन समो भवेत् ।
भूमिं च लभते विद्वान् पुत्रानायुश्च विन्दति ॥
मूलमंत्र
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमस्तेऽस्तु महाभाग ऋणमाशु विनाशय ॥
अर्घ्यम् । भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्थस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥
Tags:    

Similar News

-->