समस्त मनोकामनाओं की पूर्ति के लिए करें ये चमत्कारिक पाठ

Update: 2023-10-05 03:26 GMT

ज्योतिष न्यूज़: सप्ताह में गुरुवार का दिन विष्णु पूजा के लिए श्रेष्ठ माना गया है इस दिन भक्त प्रभु को प्रसन्न करने के लिए उनकी पूजा आराधना करते हैं और व्रत आदि भी रखते हैं माना जाता है कि ऐसा करने से श्री हरि की कृपा बरसती है

लेकिन इसी के साथ ही अगर आपकी कोई विशेष इच्छा है जो अभी तक पूरी नहीं हुई है तो ऐसे में आप गुरुवार के दिन नारायण ह्रदय स्तोत्र का पाठ सच्चे मन से करें मान्यता है कि इस पाठ को करने से प्रभु की कृपा से सभी इच्छा पूरी हो जाती है और सुख में वृद्धि होती है।

नारायण ह्रदय स्तोत्र

नारायण त्वमेवासि दहराख्ये हृदि स्थितः ।

प्रेरिता प्रेर्यमाणानां त्वया प्रेरितमानसः ॥ १९॥

त्वदाज्ञां शिरसा कृत्वा भजामि जनपावनम् ।

नानोपासनमार्गाणां भवकृद् भावबोधकः ॥ २०॥

भावार्थकृद् भवातीतो भव सौख्यप्रदो मम ।

त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ २१॥

त्वदधिष्ठानमात्रेण सा वै सर्वार्थकारिणी ।

त्वमेव तां पुरस्कृत्य मम कामान् समर्थय ॥ २२॥

न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् ।

त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥ २३॥

यावत्सांसारिको भावो मनस्स्थो भावनात्मकः ।

तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ॥ २४॥

पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः ।

दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ २५॥

त्वयाहं नैव सृष्टश्चेत् न स्यात्तव दयालुता ।

आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ २६॥

पापसङ्गपरिश्रान्तः पापात्मा पापरूपधृक् ।

त्वदन्यः कोऽत्र पापेभ्यः त्रातास्ति जगतीतले ॥ २७॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥ २८॥

Read shri narayana hrudayam stotram on Thursday

प्रार्थनादशकं चैव मूलाष्टकमतःपरम् ।

यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ २९॥

नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् ।

लक्ष्मीहृदयकं स्तोत्रं यदि चैतद्विनाकृतम् ॥ ३०॥

तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा ।

एतत्सङ्कलितं स्तोत्रं सर्वाभीष्टफलप्रदम् ॥ ३१॥

जपेत् सङ्कलितं कृत्वा सर्वाभीष्टमवाप्नुयात् ।

नारायणस्य हृदयं आदौ जप्त्वा ततःपरम् ॥ ३२॥

लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ।

पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ॥ ३३॥

तद्वद्धोमादिकं कुर्यादेतत्सङ्कलितं शुभम् ।

एवं मध्ये द्विवारेण जपेत् सङ्कलितं शुभम् ॥ ३४॥

लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् ।

सर्वान् कामानवाप्नोति आधिव्याधिभयं हरेत् ॥ ३५॥

गोप्यमेतत् सदा कुर्यात् न सर्वत्र प्रकाशयेत् ।

इति गुह्यतमं शास्त्रं प्रोक्तं ब्रह्मादिभिः पुरा ॥ ३६॥

लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधीः ।

तस्मात् सर्वप्रयत्नेन साधयेद् गोपयेत् सुधीः ॥ ३७॥

यत्रैतत्पुस्तकं तिष्ठेत् लक्ष्मीनारायणात्मकम् ।

भूतपैशाचवेताळभयं नैव तु सर्वदा ॥ ३८॥

भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वयम् ।

सर्वदा सर्वदा स्तुत्यं गोपयेत् साधयेत् सुधीः ।

गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ॥ ३९॥

॥ इत्यथर्वणरहस्ये उत्तरभागे नारायणहृदयस्तोत्रम् ॥

Tags:    

Similar News

-->