Mangalwar को कर लें ये खास उपाय, आर्थिक संकट से मिलेगा छुटकारा

Update: 2024-09-03 07:46 GMT
Hanuman Sahasranamaavali ज्योतिष : आज मंगलवार का दिन है जो कि हनुमान पूजा को समर्पित है इस दिन पूजा पाठ और व्रत करना लाभकारी होता है लेकिन इसी के साथ ही अगर मंगलवार के दिन हनुमत्सहस्रनामावली का पाठ श्रद्धा और विश्वास के साथ किया जाए तो आर्थिक परेशानियां दूर हो जाती हैं और धन लाभ के योग बनते हैं।
  हनुमत्सहस्रनामावली
ओं हनुमते नमः ।
ओं श्रीप्रदाय नमः ।
ओं वायुपुत्राय नमः ।
ओं रुद्राय नमः ।
ओं नयाय नमः ।
ओं अजराय नमः ।
ओं अमृत्यवे नमः ।
ओं वीरवीराय नमः ।
ओं ग्रामवासाय नमः ।
ओं जनाश्रयाय नमः ।
ओं धनदाय नमः ।
ओं निर्गुणाकाराय नमः ।
ओं वीराय नमः ।
ओं निधिपतये नमः ।
ओं मुनये नमः ।
ओं पिङ्गाक्षाय नमः ।
ओं वरदाय नमः ।
ओं वाग्मिने नमः ।
ओं सीताशोकविनाशनाय नमः ।
ओं शिवाय नमः । २०
ओं शर्वाय नमः ।
ओं पराय नमः ।
ओं अव्यक्ताय नमः ।
ओं व्यक्ताव्यक्ताय नमः ।
ओं धराधराय नमः ।
ओं पिङ्गकेशाय नमः ।
ओं पिङ्गरोमाय नमः ।
ओं श्रुतिगम्याय नमः ।
ओं सनातनाय नमः ।
ओं अनादये नमः ।
ओं भगवते नमः ।
ओं दिव्याय नमः ।
ओं विश्वहेतवे नमः ।
ओं नराश्रयाय नमः ।
ओं आरोग्यकर्त्रे नमः ।
ओं विश्वेशाय नमः ।
ओं विश्वनाथाय नमः ।
ओं हरीश्वराय नमः ।
ओं भर्गाय नमः ।
ओं रामाय नमः । ४०
ओं रामभक्ताय नमः ।
ओं कल्याणप्रकृतीश्वराय नमः ।
ओं विश्वम्भराय नमः ।
ओं विश्वमूर्तये नमः ।
ओं विश्वाकाराय नमः ।
ओं विश्वपाय नमः ।
ओं विश्वात्मने नमः ।
ओं विश्वसेव्याय नमः ।
ओं विश्वाय नमः ।
ओं विश्वधराय नमः ।
ओं रवये नमः ।
ओं विश्वचेष्टाय नमः ।
ओं विश्वगम्याय नमः ।
ओं विश्वध्येयाय नमः ।
ओं कलाधराय नमः ।
ओं प्लवङ्गमाय नमः ।
ओं कपिश्रेष्ठाय नमः ।
ओं ज्येष्ठाय नमः ।
ओं वेद्याय नमः ।
ओं वनेचराय नमः । ६०
ओं बालाय नमः ।
ओं वृद्धाय नमः ।
ओं यूने नमः ।
ओं तत्त्वाय नमः ।
ओं तत्त्वगम्याय नमः ।
ओं सखिने नमः ।
ओं अजाय नमः ।
ओं अञ्जनासूनवे नमः ।
ओं अव्यग्राय नमः ।
ओं ग्रामस्यान्ताय नमः ।
ओं धराधराय नमः ।
ओं भूर्लोकाय नमः ।
ओं भुवर्लोकाय नमः ।
ओं स्वर्लोकाय नमः ।
ओं महर्लोकाय नमः ।
ओं जनोलोकाय नमः ।
ओं तपोलोकाय नमः ।
ओं अव्ययाय नमः ।
ओं सत्याय नमः ।
ओं ओङ्कारगम्याय नमः । ८०
ओं प्रणवाय नमः ।
ओं व्यापकाय नमः ।
ओं अमलाय नमः ।
ओं शिवधर्मप्रतिष्ठात्रे नमः ।
ओं रामेष्टाय नमः ।
ओं फल्गुनप्रियाय नमः ।
ओं गोष्पदीकृतवारीशाय नमः ।
ओं पूर्णकामाय नमः ।
ओं धरापतये नमः ।
ओं रक्षोघ्नाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं शरणागतवत्सलाय नमः ।
ओं जानकीप्राणदात्रे नमः ।
ओं रक्षःप्राणापहारकाय नमः ।
ओं पूर्णाय नमः ।
ओं सत्याय नमः ।
ओं पीतवाससे नमः ।
ओं दिवाकरसमप्रभाय नमः ।
ओं द्रोणहर्त्रे नमः ।
ओं शक्तिनेत्रे नमः । १००
Tags:    

Similar News

-->