रविवार की सुबह करें ये पाठ, सुख-समृद्धि की होगी प्राप्ति

Update: 2023-05-28 10:41 GMT
आज रविवार का दिन है और ये दिन भगवान श्री सूर्यदेव की पूजा को समर्पित हैं इस दिन भक्त भगवान सूर्यदेव की विधिवत पूजा करते हैं और व्रत आदि भी रखते हैं मान्यता है कि सूर्यदेव की पूजा पाठ के साथ साथ अगर श्री आदित्यह्रदय स्तोत्र का संपूर्ण पाठ किया जाए तो साधक को सुख समृद्धि का आशीर्वाद मिलता हैं ऐसे में आज हम आपके लिए लेकर आए हैं श्री आदित्यह्रदय स्तोत्र।
श्री आदित्यह्रदय स्तोत्र—
॥ आवाहन ॥
ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यंच ।
हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन् ॥
ॐ जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम ।
तपोऽरि सर्वपापघ्मं सूर्यमावाह्याम्यहम ॥
ॐ विश्वानिदेव सवितदुरितानी परासुव यदभद्र तन्न आसुव ॥
॥ सूर्यमंत्र ॥
ॐ जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम । तमोऽहि सर्वपापघ्नं सूर्यमावाह्याम्यहम ॥
ॐ विश्वानिदेव सवितदुरितानि परासुव यदभद्रं तन्न आसुव ॥
॥ स्थापना ॥
ॐ भूर्भुवः स्वः कलिङ्ग देशोभ्दव काश्यप गोत्र रक्तवर्ण भो सूर्य ।
इहागच्छ इह तिष्ठ सूर्याय नमः ।
श्रीसूर्यमावाह्यामि स्थापयामि ।
॥ ध्यानम् ॥
पद्मासनः पद्माकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गोवाहनः । दिवाकरो लोकगुरु किरीटीमयि प्रसादं देवाः ॥
ॐ ग्रहणामादिरादित्यो लोकरक्षण कारकः । विषम स्थान सम्भूतां पीडां हरतु ते रविः ॥
॥ बीज मंत्र ॥
ॐ ह्रां ह्रीं ह्रौं सूर्याय नमः ।
॥ तांत्रिक मंत्र ॥
ॐ सूं सूर्याय नमः । किंवा ॐ ह्री घृणिः सूर्याय नमः ।
॥ सूर्य गायत्री ॥
ॐ भास्कराय विद्येहे महातेजाय धीमहि तन्नो सूर्यः प्रचोदयात् ।
॥ सूर्यपूजन ॥
ॐ अस्य आदित्यह्रदय स्तोत्रस्यागस्त्यऋषिरनुष्टुप्छन्दः आदित्यह्रदयभूतो भगवान्
ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ।
असे म्हणून श्रीआदित्यह्रदय स्तोत्र पठण करावे
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥१॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद्राममगस्तो भगवांस्तदा ॥२॥
राम राम महाबाहो श्रुणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥
आदित्यह्रदयं पुण्यं सर्वशत्रु विनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥४॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमा युर्वर्धन मुत्तमम् ॥५॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्त भास्करं भुवनेश्वरम् ॥६॥
सर्वदेवात्मको ह्रेष तेजस्वी रश्मिभावनः ।
एष देवासुरगणॉंल्लोकान् पाति गभस्तिभिः ॥७॥
एष ब्रहमाच विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥८॥
पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥९॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥१०॥
हरिदश्व सहस्त्रार्चिः सप्तसप्तिर्मरीचिमान् ।
निमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान ॥११॥
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङगः शिशिरनाशनः ॥१२॥
व्योमनाथस्तमोभेदी ऋग्यजुःसाम पारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥१३॥
आतपी मण्डली मृत्युः पिङगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोभ्दवः ॥१४॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥१५॥
नमः पूर्वाय गिरचे पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥१७॥
नम उग्राय वीराय सारङगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥१९॥
Tags:    

Similar News

-->